B 386-72 Bhagavatīkīlaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 386/72
Title: Bhagavatīkīlaka
Dimensions: 17 x 8.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1856
Acc No.: NAK 1/1411
Remarks:


Reel No. B 386-72 Inventory No. 9238

Title Bhagavatīkīlaka

Remarks The text covered is a part of the Durgāsaptaśatī

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 8.5 cm

Folios 15

Lines per Folio 6

Foliation figures on the verso; usually, in the upper left-hand margin and in the lower right-hand margin

Date of Copying SAM 1856

Place of Deposit NAK

Accession No. 1/1411

Manuscript Features

samvat 1856 sālamā miti śrāvaṇasudi 3 roja 1 caṃḍīpāṭha patra | 62 haste subuddhi

Excerpts

Beginning

oṁ śri(!)gaṇesāye(!) namaḥ ||

śri(!)(‥‥)kāyai namaḥi ||

śri(!)mārkkaṃḍe[ya] uvāca ||

yad guhyaṃ paramaṃ loke sarvva⟨ḥ⟩rakṣākaraṃ nṛṇāṃ ||

yan na kasyacid ākhyātaṃ tan me brūhi pitā⟨m⟩maha⟨ḥ⟩ || 1 ||     ||

śri(!) brahma(!) uva(!)ca ||

asti guhya[ṃ]tamaṃ vipra sarva⟨ḥ⟩bhūtopa⟪‥⟫kārakaṃ ||

devyā⟨ḥ⟩s tu kavacaṃ pu⟨n⟩[ṇ]yaṃ tac chṛṇuṣva mahā⟨t⟩mune || (2) || (fol. 1v1–6)

End

śanais tu jāpyamāno smin(!) stotre(!) saṃpatir ucccakaiḥ ||

bhavā(!)ty eva samagrāpi tataḥ prārabhyam eva tat || 13 ||

aiśya(!)yaṃ tvatprasādena saubhāgyārogya⟨ṃ⟩saṃ[[pa]]dāḥ ||

satruhāṇi(!)[ḥ] paro mokṣa[s] stu(!)ye(!) sā na kiṃ janaiḥ || 14 || (fol. 15r1–5)

Colophon

iti śrībhagavatyā[ḥ] kīlakaṃ saṃpūrṇaṃ

subham astu

śri(!)rāma (fol. 15r5–6)

Microfilm Details

Reel No. B 386/72

Date of Filming 17-01-1973

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 21-03-2009

Bibliography