B 386-72 Bhagavatīkīlaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 386/72
Title: Bhagavatīkīlaka
Dimensions: 17 x 8.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1856
Acc No.: NAK 1/1411
Remarks:
Reel No. B 386-72 Inventory No. 9238
Title Bhagavatīkīlaka
Remarks The text covered is a part of the Durgāsaptaśatī
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.0 x 8.5 cm
Folios 15
Lines per Folio 6
Foliation figures on the verso; usually, in the upper left-hand margin and in the lower right-hand margin
Date of Copying SAM 1856
Place of Deposit NAK
Accession No. 1/1411
Manuscript Features
samvat 1856 sālamā miti śrāvaṇasudi 3 roja 1 caṃḍīpāṭha patra | 62 haste subuddhi
Excerpts
Beginning
oṁ śri(!)gaṇesāye(!) namaḥ ||
śri(!)(‥‥)kāyai namaḥi ||
śri(!)mārkkaṃḍe[ya] uvāca ||
yad guhyaṃ paramaṃ loke sarvva⟨ḥ⟩rakṣākaraṃ nṛṇāṃ ||
yan na kasyacid ākhyātaṃ tan me brūhi pitā⟨m⟩maha⟨ḥ⟩ || 1 || ||
śri(!) brahma(!) uva(!)ca ||
asti guhya[ṃ]tamaṃ vipra sarva⟨ḥ⟩bhūtopa⟪‥⟫kārakaṃ ||
devyā⟨ḥ⟩s tu kavacaṃ pu⟨n⟩[ṇ]yaṃ tac chṛṇuṣva mahā⟨t⟩mune || (2) || (fol. 1v1–6)
End
śanais tu jāpyamāno smin(!) stotre(!) saṃpatir ucccakaiḥ ||
bhavā(!)ty eva samagrāpi tataḥ prārabhyam eva tat || 13 ||
aiśya(!)yaṃ tvatprasādena saubhāgyārogya⟨ṃ⟩saṃ[[pa]]dāḥ ||
satruhāṇi(!)[ḥ] paro mokṣa[s] stu(!)ye(!) sā na kiṃ janaiḥ || 14 || (fol. 15r1–5)
Colophon
iti śrībhagavatyā[ḥ] kīlakaṃ saṃpūrṇaṃ
subham astu
śri(!)rāma (fol. 15r5–6)
Microfilm Details
Reel No. B 386/72
Date of Filming 17-01-1973
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 21-03-2009
Bibliography